Declension table of ?kṣmāyiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣmāyiṣyat kṣmāyiṣyantī kṣmāyiṣyatī kṣmāyiṣyanti
Vocativekṣmāyiṣyat kṣmāyiṣyantī kṣmāyiṣyatī kṣmāyiṣyanti
Accusativekṣmāyiṣyat kṣmāyiṣyantī kṣmāyiṣyatī kṣmāyiṣyanti
Instrumentalkṣmāyiṣyatā kṣmāyiṣyadbhyām kṣmāyiṣyadbhiḥ
Dativekṣmāyiṣyate kṣmāyiṣyadbhyām kṣmāyiṣyadbhyaḥ
Ablativekṣmāyiṣyataḥ kṣmāyiṣyadbhyām kṣmāyiṣyadbhyaḥ
Genitivekṣmāyiṣyataḥ kṣmāyiṣyatoḥ kṣmāyiṣyatām
Locativekṣmāyiṣyati kṣmāyiṣyatoḥ kṣmāyiṣyatsu

Adverb -kṣmāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria