Declension table of ?cakṣmāyvas

Deva

NeuterSingularDualPlural
Nominativecakṣmāyvat cakṣmāyuṣī cakṣmāyvāṃsi
Vocativecakṣmāyvat cakṣmāyuṣī cakṣmāyvāṃsi
Accusativecakṣmāyvat cakṣmāyuṣī cakṣmāyvāṃsi
Instrumentalcakṣmāyuṣā cakṣmāyvadbhyām cakṣmāyvadbhiḥ
Dativecakṣmāyuṣe cakṣmāyvadbhyām cakṣmāyvadbhyaḥ
Ablativecakṣmāyuṣaḥ cakṣmāyvadbhyām cakṣmāyvadbhyaḥ
Genitivecakṣmāyuṣaḥ cakṣmāyuṣoḥ cakṣmāyuṣām
Locativecakṣmāyuṣi cakṣmāyuṣoḥ cakṣmāyvatsu

Compound cakṣmāyvat -

Adverb -cakṣmāyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria