Declension table of ?cakṣmāyāṇā

Deva

FeminineSingularDualPlural
Nominativecakṣmāyāṇā cakṣmāyāṇe cakṣmāyāṇāḥ
Vocativecakṣmāyāṇe cakṣmāyāṇe cakṣmāyāṇāḥ
Accusativecakṣmāyāṇām cakṣmāyāṇe cakṣmāyāṇāḥ
Instrumentalcakṣmāyāṇayā cakṣmāyāṇābhyām cakṣmāyāṇābhiḥ
Dativecakṣmāyāṇāyai cakṣmāyāṇābhyām cakṣmāyāṇābhyaḥ
Ablativecakṣmāyāṇāyāḥ cakṣmāyāṇābhyām cakṣmāyāṇābhyaḥ
Genitivecakṣmāyāṇāyāḥ cakṣmāyāṇayoḥ cakṣmāyāṇānām
Locativecakṣmāyāṇāyām cakṣmāyāṇayoḥ cakṣmāyāṇāsu

Adverb -cakṣmāyāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria