Conjugation tables of ?dai
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dāyāmi
dāyāvaḥ
dāyāmaḥ
Second
dāyasi
dāyathaḥ
dāyatha
Third
dāyati
dāyataḥ
dāyanti
Middle
Singular
Dual
Plural
First
dāye
dāyāvahe
dāyāmahe
Second
dāyase
dāyethe
dāyadhve
Third
dāyate
dāyete
dāyante
Passive
Singular
Dual
Plural
First
dīye
dīyāvahe
dīyāmahe
Second
dīyase
dīyethe
dīyadhve
Third
dīyate
dīyete
dīyante
Imperfect
Active
Singular
Dual
Plural
First
adāyam
adāyāva
adāyāma
Second
adāyaḥ
adāyatam
adāyata
Third
adāyat
adāyatām
adāyan
Middle
Singular
Dual
Plural
First
adāye
adāyāvahi
adāyāmahi
Second
adāyathāḥ
adāyethām
adāyadhvam
Third
adāyata
adāyetām
adāyanta
Passive
Singular
Dual
Plural
First
adīye
adīyāvahi
adīyāmahi
Second
adīyathāḥ
adīyethām
adīyadhvam
Third
adīyata
adīyetām
adīyanta
Optative
Active
Singular
Dual
Plural
First
dāyeyam
dāyeva
dāyema
Second
dāyeḥ
dāyetam
dāyeta
Third
dāyet
dāyetām
dāyeyuḥ
Middle
Singular
Dual
Plural
First
dāyeya
dāyevahi
dāyemahi
Second
dāyethāḥ
dāyeyāthām
dāyedhvam
Third
dāyeta
dāyeyātām
dāyeran
Passive
Singular
Dual
Plural
First
dīyeya
dīyevahi
dīyemahi
Second
dīyethāḥ
dīyeyāthām
dīyedhvam
Third
dīyeta
dīyeyātām
dīyeran
Imperative
Active
Singular
Dual
Plural
First
dāyāni
dāyāva
dāyāma
Second
dāya
dāyatam
dāyata
Third
dāyatu
dāyatām
dāyantu
Middle
Singular
Dual
Plural
First
dāyai
dāyāvahai
dāyāmahai
Second
dāyasva
dāyethām
dāyadhvam
Third
dāyatām
dāyetām
dāyantām
Passive
Singular
Dual
Plural
First
dīyai
dīyāvahai
dīyāmahai
Second
dīyasva
dīyethām
dīyadhvam
Third
dīyatām
dīyetām
dīyantām
Future
Active
Singular
Dual
Plural
First
daiṣyāmi
daiṣyāvaḥ
daiṣyāmaḥ
Second
daiṣyasi
daiṣyathaḥ
daiṣyatha
Third
daiṣyati
daiṣyataḥ
daiṣyanti
Middle
Singular
Dual
Plural
First
daiṣye
daiṣyāvahe
daiṣyāmahe
Second
daiṣyase
daiṣyethe
daiṣyadhve
Third
daiṣyate
daiṣyete
daiṣyante
Future2
Active
Singular
Dual
Plural
First
dātāsmi
dātāsvaḥ
dātāsmaḥ
Second
dātāsi
dātāsthaḥ
dātāstha
Third
dātā
dātārau
dātāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadau
dadiva
dadima
Second
daditha
dadātha
dadathuḥ
dada
Third
dadau
dadatuḥ
daduḥ
Middle
Singular
Dual
Plural
First
dade
dadivahe
dadimahe
Second
dadiṣe
dadāthe
dadidhve
Third
dade
dadāte
dadire
Benedictive
Active
Singular
Dual
Plural
First
dīyāsam
dīyāsva
dīyāsma
Second
dīyāḥ
dīyāstam
dīyāsta
Third
dīyāt
dīyāstām
dīyāsuḥ
Participles
Past Passive Participle
dīta
m.
n.
dītā
f.
Past Active Participle
dītavat
m.
n.
dītavatī
f.
Present Active Participle
dāyat
m.
n.
dāyantī
f.
Present Middle Participle
dāyamāna
m.
n.
dāyamānā
f.
Present Passive Participle
dīyamāna
m.
n.
dīyamānā
f.
Future Active Participle
daiṣyat
m.
n.
daiṣyantī
f.
Future Middle Participle
daiṣyamāṇa
m.
n.
daiṣyamāṇā
f.
Future Passive Participle
dātavya
m.
n.
dātavyā
f.
Future Passive Participle
deya
m.
n.
deyā
f.
Future Passive Participle
dāyanīya
m.
n.
dāyanīyā
f.
Perfect Active Participle
dadivas
m.
n.
daduṣī
f.
Perfect Middle Participle
dadāna
m.
n.
dadānā
f.
Indeclinable forms
Infinitive
dātum
Absolutive
dītvā
Absolutive
-dīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025