Conjugation tables of ?anūnnī
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
anūnnayāmi
anūnnayāvaḥ
anūnnayāmaḥ
Second
anūnnayasi
anūnnayathaḥ
anūnnayatha
Third
anūnnayati
anūnnayataḥ
anūnnayanti
Middle
Singular
Dual
Plural
First
anūnnaye
anūnnayāvahe
anūnnayāmahe
Second
anūnnayase
anūnnayethe
anūnnayadhve
Third
anūnnayate
anūnnayete
anūnnayante
Passive
Singular
Dual
Plural
First
anūnnīye
anūnnīyāvahe
anūnnīyāmahe
Second
anūnnīyase
anūnnīyethe
anūnnīyadhve
Third
anūnnīyate
anūnnīyete
anūnnīyante
Imperfect
Active
Singular
Dual
Plural
First
ānūnnayam
ānūnnayāva
ānūnnayāma
Second
ānūnnayaḥ
ānūnnayatam
ānūnnayata
Third
ānūnnayat
ānūnnayatām
ānūnnayan
Middle
Singular
Dual
Plural
First
ānūnnaye
ānūnnayāvahi
ānūnnayāmahi
Second
ānūnnayathāḥ
ānūnnayethām
ānūnnayadhvam
Third
ānūnnayata
ānūnnayetām
ānūnnayanta
Passive
Singular
Dual
Plural
First
ānūnnīye
ānūnnīyāvahi
ānūnnīyāmahi
Second
ānūnnīyathāḥ
ānūnnīyethām
ānūnnīyadhvam
Third
ānūnnīyata
ānūnnīyetām
ānūnnīyanta
Optative
Active
Singular
Dual
Plural
First
anūnnayeyam
anūnnayeva
anūnnayema
Second
anūnnayeḥ
anūnnayetam
anūnnayeta
Third
anūnnayet
anūnnayetām
anūnnayeyuḥ
Middle
Singular
Dual
Plural
First
anūnnayeya
anūnnayevahi
anūnnayemahi
Second
anūnnayethāḥ
anūnnayeyāthām
anūnnayedhvam
Third
anūnnayeta
anūnnayeyātām
anūnnayeran
Passive
Singular
Dual
Plural
First
anūnnīyeya
anūnnīyevahi
anūnnīyemahi
Second
anūnnīyethāḥ
anūnnīyeyāthām
anūnnīyedhvam
Third
anūnnīyeta
anūnnīyeyātām
anūnnīyeran
Imperative
Active
Singular
Dual
Plural
First
anūnnayāni
anūnnayāva
anūnnayāma
Second
anūnnaya
anūnnayatam
anūnnayata
Third
anūnnayatu
anūnnayatām
anūnnayantu
Middle
Singular
Dual
Plural
First
anūnnayai
anūnnayāvahai
anūnnayāmahai
Second
anūnnayasva
anūnnayethām
anūnnayadhvam
Third
anūnnayatām
anūnnayetām
anūnnayantām
Passive
Singular
Dual
Plural
First
anūnnīyai
anūnnīyāvahai
anūnnīyāmahai
Second
anūnnīyasva
anūnnīyethām
anūnnīyadhvam
Third
anūnnīyatām
anūnnīyetām
anūnnīyantām
Future
Active
Singular
Dual
Plural
First
anūnnayiṣyāmi
anūnnayiṣyāvaḥ
anūnnayiṣyāmaḥ
Second
anūnnayiṣyasi
anūnnayiṣyathaḥ
anūnnayiṣyatha
Third
anūnnayiṣyati
anūnnayiṣyataḥ
anūnnayiṣyanti
Middle
Singular
Dual
Plural
First
anūnnayiṣye
anūnnayiṣyāvahe
anūnnayiṣyāmahe
Second
anūnnayiṣyase
anūnnayiṣyethe
anūnnayiṣyadhve
Third
anūnnayiṣyate
anūnnayiṣyete
anūnnayiṣyante
Future2
Active
Singular
Dual
Plural
First
anūnnayitāsmi
anūnnayitāsvaḥ
anūnnayitāsmaḥ
Second
anūnnayitāsi
anūnnayitāsthaḥ
anūnnayitāstha
Third
anūnnayitā
anūnnayitārau
anūnnayitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ananūnnāya
ananūnnaya
ananūnniyiva
ananūnnayiva
ananūnniyima
ananūnnayima
Second
ananūnnetha
ananūnnayitha
ananūnniyathuḥ
ananūnniya
Third
ananūnnāya
ananūnniyatuḥ
ananūnniyuḥ
Middle
Singular
Dual
Plural
First
ananūnniye
ananūnniyivahe
ananūnniyimahe
Second
ananūnniyiṣe
ananūnniyāthe
ananūnniyidhve
Third
ananūnniye
ananūnniyāte
ananūnniyire
Benedictive
Active
Singular
Dual
Plural
First
anūnnīyāsam
anūnnīyāsva
anūnnīyāsma
Second
anūnnīyāḥ
anūnnīyāstam
anūnnīyāsta
Third
anūnnīyāt
anūnnīyāstām
anūnnīyāsuḥ
Participles
Past Passive Participle
anūnnīta
m.
n.
anūnnītā
f.
Past Active Participle
anūnnītavat
m.
n.
anūnnītavatī
f.
Present Active Participle
anūnnayat
m.
n.
anūnnayantī
f.
Present Middle Participle
anūnnayamāna
m.
n.
anūnnayamānā
f.
Present Passive Participle
anūnnīyamāna
m.
n.
anūnnīyamānā
f.
Future Active Participle
anūnnayiṣyat
m.
n.
anūnnayiṣyantī
f.
Future Middle Participle
anūnnayiṣyamāṇa
m.
n.
anūnnayiṣyamāṇā
f.
Future Passive Participle
anūnnayitavya
m.
n.
anūnnayitavyā
f.
Future Passive Participle
anūnneya
m.
n.
anūnneyā
f.
Future Passive Participle
anūnnayanīya
m.
n.
anūnnayanīyā
f.
Perfect Active Participle
ananūnnīvas
m.
n.
ananūnnyuṣī
f.
Perfect Middle Participle
ananūnnyāna
m.
n.
ananūnnyānā
f.
Indeclinable forms
Infinitive
anūnnayitum
Absolutive
anūnnītvā
Absolutive
-anūnnīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024