Conjugation tables of alīka

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstalīkāye alīkāyāvahe alīkāyāmahe
Secondalīkāyase alīkāyethe alīkāyadhve
Thirdalīkāyate alīkāyete alīkāyante


Imperfect

MiddleSingularDualPlural
Firstālīkāye ālīkāyāvahi ālīkāyāmahi
Secondālīkāyathāḥ ālīkāyethām ālīkāyadhvam
Thirdālīkāyata ālīkāyetām ālīkāyanta


Optative

MiddleSingularDualPlural
Firstalīkāyeya alīkāyevahi alīkāyemahi
Secondalīkāyethāḥ alīkāyeyāthām alīkāyedhvam
Thirdalīkāyeta alīkāyeyātām alīkāyeran


Imperative

MiddleSingularDualPlural
Firstalīkāyai alīkāyāvahai alīkāyāmahai
Secondalīkāyasva alīkāyethām alīkāyadhvam
Thirdalīkāyatām alīkāyetām alīkāyantām


Future

ActiveSingularDualPlural
Firstalīkāyiṣyāmi alīkāyiṣyāvaḥ alīkāyiṣyāmaḥ
Secondalīkāyiṣyasi alīkāyiṣyathaḥ alīkāyiṣyatha
Thirdalīkāyiṣyati alīkāyiṣyataḥ alīkāyiṣyanti


MiddleSingularDualPlural
Firstalīkāyiṣye alīkāyiṣyāvahe alīkāyiṣyāmahe
Secondalīkāyiṣyase alīkāyiṣyethe alīkāyiṣyadhve
Thirdalīkāyiṣyate alīkāyiṣyete alīkāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstalīkāyitāsmi alīkāyitāsvaḥ alīkāyitāsmaḥ
Secondalīkāyitāsi alīkāyitāsthaḥ alīkāyitāstha
Thirdalīkāyitā alīkāyitārau alīkāyitāraḥ

Participles

Past Passive Participle
alīkita m. n. alīkitā f.

Past Active Participle
alīkitavat m. n. alīkitavatī f.

Present Middle Participle
alīkāyamāna m. n. alīkāyamānā f.

Future Active Participle
alīkāyiṣyat m. n. alīkāyiṣyantī f.

Future Middle Participle
alīkāyiṣyamāṇa m. n. alīkāyiṣyamāṇā f.

Future Passive Participle
alīkāyitavya m. n. alīkāyitavyā f.

Indeclinable forms

Infinitive
alīkāyitum

Absolutive
alīkāyitvā

Periphrastic Perfect
alīkāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria