Declension table of ?alīkitavat

Deva

NeuterSingularDualPlural
Nominativealīkitavat alīkitavantī alīkitavatī alīkitavanti
Vocativealīkitavat alīkitavantī alīkitavatī alīkitavanti
Accusativealīkitavat alīkitavantī alīkitavatī alīkitavanti
Instrumentalalīkitavatā alīkitavadbhyām alīkitavadbhiḥ
Dativealīkitavate alīkitavadbhyām alīkitavadbhyaḥ
Ablativealīkitavataḥ alīkitavadbhyām alīkitavadbhyaḥ
Genitivealīkitavataḥ alīkitavatoḥ alīkitavatām
Locativealīkitavati alīkitavatoḥ alīkitavatsu

Adverb -alīkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria