Declension table of ?alīkāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativealīkāyiṣyantī alīkāyiṣyantyau alīkāyiṣyantyaḥ
Vocativealīkāyiṣyanti alīkāyiṣyantyau alīkāyiṣyantyaḥ
Accusativealīkāyiṣyantīm alīkāyiṣyantyau alīkāyiṣyantīḥ
Instrumentalalīkāyiṣyantyā alīkāyiṣyantībhyām alīkāyiṣyantībhiḥ
Dativealīkāyiṣyantyai alīkāyiṣyantībhyām alīkāyiṣyantībhyaḥ
Ablativealīkāyiṣyantyāḥ alīkāyiṣyantībhyām alīkāyiṣyantībhyaḥ
Genitivealīkāyiṣyantyāḥ alīkāyiṣyantyoḥ alīkāyiṣyantīnām
Locativealīkāyiṣyantyām alīkāyiṣyantyoḥ alīkāyiṣyantīṣu

Compound alīkāyiṣyanti - alīkāyiṣyantī -

Adverb -alīkāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria