Declension table of ?alīkitavat

Deva

MasculineSingularDualPlural
Nominativealīkitavān alīkitavantau alīkitavantaḥ
Vocativealīkitavan alīkitavantau alīkitavantaḥ
Accusativealīkitavantam alīkitavantau alīkitavataḥ
Instrumentalalīkitavatā alīkitavadbhyām alīkitavadbhiḥ
Dativealīkitavate alīkitavadbhyām alīkitavadbhyaḥ
Ablativealīkitavataḥ alīkitavadbhyām alīkitavadbhyaḥ
Genitivealīkitavataḥ alīkitavatoḥ alīkitavatām
Locativealīkitavati alīkitavatoḥ alīkitavatsu

Compound alīkitavat -

Adverb -alīkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria