Declension table of ?alīkāyamāna

Deva

MasculineSingularDualPlural
Nominativealīkāyamānaḥ alīkāyamānau alīkāyamānāḥ
Vocativealīkāyamāna alīkāyamānau alīkāyamānāḥ
Accusativealīkāyamānam alīkāyamānau alīkāyamānān
Instrumentalalīkāyamānena alīkāyamānābhyām alīkāyamānaiḥ alīkāyamānebhiḥ
Dativealīkāyamānāya alīkāyamānābhyām alīkāyamānebhyaḥ
Ablativealīkāyamānāt alīkāyamānābhyām alīkāyamānebhyaḥ
Genitivealīkāyamānasya alīkāyamānayoḥ alīkāyamānānām
Locativealīkāyamāne alīkāyamānayoḥ alīkāyamāneṣu

Compound alīkāyamāna -

Adverb -alīkāyamānam -alīkāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria