Declension table of ?alīkitavatī

Deva

FeminineSingularDualPlural
Nominativealīkitavatī alīkitavatyau alīkitavatyaḥ
Vocativealīkitavati alīkitavatyau alīkitavatyaḥ
Accusativealīkitavatīm alīkitavatyau alīkitavatīḥ
Instrumentalalīkitavatyā alīkitavatībhyām alīkitavatībhiḥ
Dativealīkitavatyai alīkitavatībhyām alīkitavatībhyaḥ
Ablativealīkitavatyāḥ alīkitavatībhyām alīkitavatībhyaḥ
Genitivealīkitavatyāḥ alīkitavatyoḥ alīkitavatīnām
Locativealīkitavatyām alīkitavatyoḥ alīkitavatīṣu

Compound alīkitavati - alīkitavatī -

Adverb -alīkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria