Declension table of ?alīkāyiṣyat

Deva

MasculineSingularDualPlural
Nominativealīkāyiṣyan alīkāyiṣyantau alīkāyiṣyantaḥ
Vocativealīkāyiṣyan alīkāyiṣyantau alīkāyiṣyantaḥ
Accusativealīkāyiṣyantam alīkāyiṣyantau alīkāyiṣyataḥ
Instrumentalalīkāyiṣyatā alīkāyiṣyadbhyām alīkāyiṣyadbhiḥ
Dativealīkāyiṣyate alīkāyiṣyadbhyām alīkāyiṣyadbhyaḥ
Ablativealīkāyiṣyataḥ alīkāyiṣyadbhyām alīkāyiṣyadbhyaḥ
Genitivealīkāyiṣyataḥ alīkāyiṣyatoḥ alīkāyiṣyatām
Locativealīkāyiṣyati alīkāyiṣyatoḥ alīkāyiṣyatsu

Compound alīkāyiṣyat -

Adverb -alīkāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria