Declension table of ?alīkitā

Deva

FeminineSingularDualPlural
Nominativealīkitā alīkite alīkitāḥ
Vocativealīkite alīkite alīkitāḥ
Accusativealīkitām alīkite alīkitāḥ
Instrumentalalīkitayā alīkitābhyām alīkitābhiḥ
Dativealīkitāyai alīkitābhyām alīkitābhyaḥ
Ablativealīkitāyāḥ alīkitābhyām alīkitābhyaḥ
Genitivealīkitāyāḥ alīkitayoḥ alīkitānām
Locativealīkitāyām alīkitayoḥ alīkitāsu

Adverb -alīkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria