Declension table of ?alīkāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativealīkāyiṣyamāṇā alīkāyiṣyamāṇe alīkāyiṣyamāṇāḥ
Vocativealīkāyiṣyamāṇe alīkāyiṣyamāṇe alīkāyiṣyamāṇāḥ
Accusativealīkāyiṣyamāṇām alīkāyiṣyamāṇe alīkāyiṣyamāṇāḥ
Instrumentalalīkāyiṣyamāṇayā alīkāyiṣyamāṇābhyām alīkāyiṣyamāṇābhiḥ
Dativealīkāyiṣyamāṇāyai alīkāyiṣyamāṇābhyām alīkāyiṣyamāṇābhyaḥ
Ablativealīkāyiṣyamāṇāyāḥ alīkāyiṣyamāṇābhyām alīkāyiṣyamāṇābhyaḥ
Genitivealīkāyiṣyamāṇāyāḥ alīkāyiṣyamāṇayoḥ alīkāyiṣyamāṇānām
Locativealīkāyiṣyamāṇāyām alīkāyiṣyamāṇayoḥ alīkāyiṣyamāṇāsu

Adverb -alīkāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria