तिङन्तावली अलीक

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमअलीकायते अलीकायेते अलीकायन्ते
मध्यमअलीकायसे अलीकायेथे अलीकायध्वे
उत्तमअलीकाये अलीकायावहे अलीकायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआलीकायत आलीकायेताम् आलीकायन्त
मध्यमआलीकायथाः आलीकायेथाम् आलीकायध्वम्
उत्तमआलीकाये आलीकायावहि आलीकायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअलीकायेत अलीकायेयाताम् अलीकायेरन्
मध्यमअलीकायेथाः अलीकायेयाथाम् अलीकायेध्वम्
उत्तमअलीकायेय अलीकायेवहि अलीकायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअलीकायताम् अलीकायेताम् अलीकायन्ताम्
मध्यमअलीकायस्व अलीकायेथाम् अलीकायध्वम्
उत्तमअलीकायै अलीकायावहै अलीकायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअलीकायिष्यति अलीकायिष्यतः अलीकायिष्यन्ति
मध्यमअलीकायिष्यसि अलीकायिष्यथः अलीकायिष्यथ
उत्तमअलीकायिष्यामि अलीकायिष्यावः अलीकायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअलीकायिष्यते अलीकायिष्येते अलीकायिष्यन्ते
मध्यमअलीकायिष्यसे अलीकायिष्येथे अलीकायिष्यध्वे
उत्तमअलीकायिष्ये अलीकायिष्यावहे अलीकायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअलीकायिता अलीकायितारौ अलीकायितारः
मध्यमअलीकायितासि अलीकायितास्थः अलीकायितास्थ
उत्तमअलीकायितास्मि अलीकायितास्वः अलीकायितास्मः

कृदन्त

क्त
अलीकित m. n. अलीकिता f.

क्तवतु
अलीकितवत् m. n. अलीकितवती f.

शानच्
अलीकायमान m. n. अलीकायमाना f.

लुडादेश पर
अलीकायिष्यत् m. n. अलीकायिष्यन्ती f.

लुडादेश आत्म
अलीकायिष्यमाण m. n. अलीकायिष्यमाणा f.

तव्य
अलीकायितव्य m. n. अलीकायितव्या f.

अव्यय

तुमुन्
अलीकायितुम्

क्त्वा
अलीकायित्वा

लिट्
अलीकायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria