Declension table of ?alīkita

Deva

MasculineSingularDualPlural
Nominativealīkitaḥ alīkitau alīkitāḥ
Vocativealīkita alīkitau alīkitāḥ
Accusativealīkitam alīkitau alīkitān
Instrumentalalīkitena alīkitābhyām alīkitaiḥ alīkitebhiḥ
Dativealīkitāya alīkitābhyām alīkitebhyaḥ
Ablativealīkitāt alīkitābhyām alīkitebhyaḥ
Genitivealīkitasya alīkitayoḥ alīkitānām
Locativealīkite alīkitayoḥ alīkiteṣu

Compound alīkita -

Adverb -alīkitam -alīkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria