Declension table of ?alīkāyitavyā

Deva

FeminineSingularDualPlural
Nominativealīkāyitavyā alīkāyitavye alīkāyitavyāḥ
Vocativealīkāyitavye alīkāyitavye alīkāyitavyāḥ
Accusativealīkāyitavyām alīkāyitavye alīkāyitavyāḥ
Instrumentalalīkāyitavyayā alīkāyitavyābhyām alīkāyitavyābhiḥ
Dativealīkāyitavyāyai alīkāyitavyābhyām alīkāyitavyābhyaḥ
Ablativealīkāyitavyāyāḥ alīkāyitavyābhyām alīkāyitavyābhyaḥ
Genitivealīkāyitavyāyāḥ alīkāyitavyayoḥ alīkāyitavyānām
Locativealīkāyitavyāyām alīkāyitavyayoḥ alīkāyitavyāsu

Adverb -alīkāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria