Conjugation tables of vīj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvījayāmi vījayāvaḥ vījayāmaḥ
Secondvījayasi vījayathaḥ vījayatha
Thirdvījayati vījayataḥ vījayanti


MiddleSingularDualPlural
Firstvījaye vījayāvahe vījayāmahe
Secondvījayase vījayethe vījayadhve
Thirdvījayate vījayete vījayante


PassiveSingularDualPlural
Firstvījye vījyāvahe vījyāmahe
Secondvījyase vījyethe vījyadhve
Thirdvījyate vījyete vījyante


Imperfect

ActiveSingularDualPlural
Firstavījayam avījayāva avījayāma
Secondavījayaḥ avījayatam avījayata
Thirdavījayat avījayatām avījayan


MiddleSingularDualPlural
Firstavījaye avījayāvahi avījayāmahi
Secondavījayathāḥ avījayethām avījayadhvam
Thirdavījayata avījayetām avījayanta


PassiveSingularDualPlural
Firstavījye avījyāvahi avījyāmahi
Secondavījyathāḥ avījyethām avījyadhvam
Thirdavījyata avījyetām avījyanta


Optative

ActiveSingularDualPlural
Firstvījayeyam vījayeva vījayema
Secondvījayeḥ vījayetam vījayeta
Thirdvījayet vījayetām vījayeyuḥ


MiddleSingularDualPlural
Firstvījayeya vījayevahi vījayemahi
Secondvījayethāḥ vījayeyāthām vījayedhvam
Thirdvījayeta vījayeyātām vījayeran


PassiveSingularDualPlural
Firstvījyeya vījyevahi vījyemahi
Secondvījyethāḥ vījyeyāthām vījyedhvam
Thirdvījyeta vījyeyātām vījyeran


Imperative

ActiveSingularDualPlural
Firstvījayāni vījayāva vījayāma
Secondvījaya vījayatam vījayata
Thirdvījayatu vījayatām vījayantu


MiddleSingularDualPlural
Firstvījayai vījayāvahai vījayāmahai
Secondvījayasva vījayethām vījayadhvam
Thirdvījayatām vījayetām vījayantām


PassiveSingularDualPlural
Firstvījyai vījyāvahai vījyāmahai
Secondvījyasva vījyethām vījyadhvam
Thirdvījyatām vījyetām vījyantām


Future

ActiveSingularDualPlural
Firstvījayiṣyāmi vījayiṣyāvaḥ vījayiṣyāmaḥ
Secondvījayiṣyasi vījayiṣyathaḥ vījayiṣyatha
Thirdvījayiṣyati vījayiṣyataḥ vījayiṣyanti


MiddleSingularDualPlural
Firstvījayiṣye vījayiṣyāvahe vījayiṣyāmahe
Secondvījayiṣyase vījayiṣyethe vījayiṣyadhve
Thirdvījayiṣyate vījayiṣyete vījayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvījayitāsmi vījayitāsvaḥ vījayitāsmaḥ
Secondvījayitāsi vījayitāsthaḥ vījayitāstha
Thirdvījayitā vījayitārau vījayitāraḥ

Participles

Past Passive Participle
vījita m. n. vījitā f.

Past Active Participle
vījitavat m. n. vījitavatī f.

Present Active Participle
vījayat m. n. vījayantī f.

Present Middle Participle
vījayamāna m. n. vījayamānā f.

Present Passive Participle
vījyamāna m. n. vījyamānā f.

Future Active Participle
vījayiṣyat m. n. vījayiṣyantī f.

Future Middle Participle
vījayiṣyamāṇa m. n. vījayiṣyamāṇā f.

Future Passive Participle
vījayitavya m. n. vījayitavyā f.

Future Passive Participle
vījya m. n. vījyā f.

Future Passive Participle
vījanīya m. n. vījanīyā f.

Indeclinable forms

Infinitive
vījayitum

Absolutive
vījayitvā

Absolutive
-vījya

Periphrastic Perfect
vījayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria