Declension table of ?vījayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevījayiṣyantī vījayiṣyantyau vījayiṣyantyaḥ
Vocativevījayiṣyanti vījayiṣyantyau vījayiṣyantyaḥ
Accusativevījayiṣyantīm vījayiṣyantyau vījayiṣyantīḥ
Instrumentalvījayiṣyantyā vījayiṣyantībhyām vījayiṣyantībhiḥ
Dativevījayiṣyantyai vījayiṣyantībhyām vījayiṣyantībhyaḥ
Ablativevījayiṣyantyāḥ vījayiṣyantībhyām vījayiṣyantībhyaḥ
Genitivevījayiṣyantyāḥ vījayiṣyantyoḥ vījayiṣyantīnām
Locativevījayiṣyantyām vījayiṣyantyoḥ vījayiṣyantīṣu

Compound vījayiṣyanti - vījayiṣyantī -

Adverb -vījayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria