Declension table of ?vījayitavya

Deva

NeuterSingularDualPlural
Nominativevījayitavyam vījayitavye vījayitavyāni
Vocativevījayitavya vījayitavye vījayitavyāni
Accusativevījayitavyam vījayitavye vījayitavyāni
Instrumentalvījayitavyena vījayitavyābhyām vījayitavyaiḥ
Dativevījayitavyāya vījayitavyābhyām vījayitavyebhyaḥ
Ablativevījayitavyāt vījayitavyābhyām vījayitavyebhyaḥ
Genitivevījayitavyasya vījayitavyayoḥ vījayitavyānām
Locativevījayitavye vījayitavyayoḥ vījayitavyeṣu

Compound vījayitavya -

Adverb -vījayitavyam -vījayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria