Declension table of ?vījayamāna

Deva

MasculineSingularDualPlural
Nominativevījayamānaḥ vījayamānau vījayamānāḥ
Vocativevījayamāna vījayamānau vījayamānāḥ
Accusativevījayamānam vījayamānau vījayamānān
Instrumentalvījayamānena vījayamānābhyām vījayamānaiḥ vījayamānebhiḥ
Dativevījayamānāya vījayamānābhyām vījayamānebhyaḥ
Ablativevījayamānāt vījayamānābhyām vījayamānebhyaḥ
Genitivevījayamānasya vījayamānayoḥ vījayamānānām
Locativevījayamāne vījayamānayoḥ vījayamāneṣu

Compound vījayamāna -

Adverb -vījayamānam -vījayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria