Declension table of ?vījayat

Deva

MasculineSingularDualPlural
Nominativevījayan vījayantau vījayantaḥ
Vocativevījayan vījayantau vījayantaḥ
Accusativevījayantam vījayantau vījayataḥ
Instrumentalvījayatā vījayadbhyām vījayadbhiḥ
Dativevījayate vījayadbhyām vījayadbhyaḥ
Ablativevījayataḥ vījayadbhyām vījayadbhyaḥ
Genitivevījayataḥ vījayatoḥ vījayatām
Locativevījayati vījayatoḥ vījayatsu

Compound vījayat -

Adverb -vījayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria