Declension table of ?vījya

Deva

MasculineSingularDualPlural
Nominativevījyaḥ vījyau vījyāḥ
Vocativevījya vījyau vījyāḥ
Accusativevījyam vījyau vījyān
Instrumentalvījyena vījyābhyām vījyaiḥ vījyebhiḥ
Dativevījyāya vījyābhyām vījyebhyaḥ
Ablativevījyāt vījyābhyām vījyebhyaḥ
Genitivevījyasya vījyayoḥ vījyānām
Locativevījye vījyayoḥ vījyeṣu

Compound vījya -

Adverb -vījyam -vījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria