Declension table of ?vījayamāna

Deva

NeuterSingularDualPlural
Nominativevījayamānam vījayamāne vījayamānāni
Vocativevījayamāna vījayamāne vījayamānāni
Accusativevījayamānam vījayamāne vījayamānāni
Instrumentalvījayamānena vījayamānābhyām vījayamānaiḥ
Dativevījayamānāya vījayamānābhyām vījayamānebhyaḥ
Ablativevījayamānāt vījayamānābhyām vījayamānebhyaḥ
Genitivevījayamānasya vījayamānayoḥ vījayamānānām
Locativevījayamāne vījayamānayoḥ vījayamāneṣu

Compound vījayamāna -

Adverb -vījayamānam -vījayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria