Declension table of ?vījitavat

Deva

MasculineSingularDualPlural
Nominativevījitavān vījitavantau vījitavantaḥ
Vocativevījitavan vījitavantau vījitavantaḥ
Accusativevījitavantam vījitavantau vījitavataḥ
Instrumentalvījitavatā vījitavadbhyām vījitavadbhiḥ
Dativevījitavate vījitavadbhyām vījitavadbhyaḥ
Ablativevījitavataḥ vījitavadbhyām vījitavadbhyaḥ
Genitivevījitavataḥ vījitavatoḥ vījitavatām
Locativevījitavati vījitavatoḥ vījitavatsu

Compound vījitavat -

Adverb -vījitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria