Declension table of ?vījayantī

Deva

FeminineSingularDualPlural
Nominativevījayantī vījayantyau vījayantyaḥ
Vocativevījayanti vījayantyau vījayantyaḥ
Accusativevījayantīm vījayantyau vījayantīḥ
Instrumentalvījayantyā vījayantībhyām vījayantībhiḥ
Dativevījayantyai vījayantībhyām vījayantībhyaḥ
Ablativevījayantyāḥ vījayantībhyām vījayantībhyaḥ
Genitivevījayantyāḥ vījayantyoḥ vījayantīnām
Locativevījayantyām vījayantyoḥ vījayantīṣu

Compound vījayanti - vījayantī -

Adverb -vījayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria