Declension table of ?vījayitavyā

Deva

FeminineSingularDualPlural
Nominativevījayitavyā vījayitavye vījayitavyāḥ
Vocativevījayitavye vījayitavye vījayitavyāḥ
Accusativevījayitavyām vījayitavye vījayitavyāḥ
Instrumentalvījayitavyayā vījayitavyābhyām vījayitavyābhiḥ
Dativevījayitavyāyai vījayitavyābhyām vījayitavyābhyaḥ
Ablativevījayitavyāyāḥ vījayitavyābhyām vījayitavyābhyaḥ
Genitivevījayitavyāyāḥ vījayitavyayoḥ vījayitavyānām
Locativevījayitavyāyām vījayitavyayoḥ vījayitavyāsu

Adverb -vījayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria