Declension table of ?vījayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevījayiṣyamāṇā vījayiṣyamāṇe vījayiṣyamāṇāḥ
Vocativevījayiṣyamāṇe vījayiṣyamāṇe vījayiṣyamāṇāḥ
Accusativevījayiṣyamāṇām vījayiṣyamāṇe vījayiṣyamāṇāḥ
Instrumentalvījayiṣyamāṇayā vījayiṣyamāṇābhyām vījayiṣyamāṇābhiḥ
Dativevījayiṣyamāṇāyai vījayiṣyamāṇābhyām vījayiṣyamāṇābhyaḥ
Ablativevījayiṣyamāṇāyāḥ vījayiṣyamāṇābhyām vījayiṣyamāṇābhyaḥ
Genitivevījayiṣyamāṇāyāḥ vījayiṣyamāṇayoḥ vījayiṣyamāṇānām
Locativevījayiṣyamāṇāyām vījayiṣyamāṇayoḥ vījayiṣyamāṇāsu

Adverb -vījayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria