Declension table of ?vījitavatī

Deva

FeminineSingularDualPlural
Nominativevījitavatī vījitavatyau vījitavatyaḥ
Vocativevījitavati vījitavatyau vījitavatyaḥ
Accusativevījitavatīm vījitavatyau vījitavatīḥ
Instrumentalvījitavatyā vījitavatībhyām vījitavatībhiḥ
Dativevījitavatyai vījitavatībhyām vījitavatībhyaḥ
Ablativevījitavatyāḥ vījitavatībhyām vījitavatībhyaḥ
Genitivevījitavatyāḥ vījitavatyoḥ vījitavatīnām
Locativevījitavatyām vījitavatyoḥ vījitavatīṣu

Compound vījitavati - vījitavatī -

Adverb -vījitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria