Declension table of ?vījitavat

Deva

NeuterSingularDualPlural
Nominativevījitavat vījitavantī vījitavatī vījitavanti
Vocativevījitavat vījitavantī vījitavatī vījitavanti
Accusativevījitavat vījitavantī vījitavatī vījitavanti
Instrumentalvījitavatā vījitavadbhyām vījitavadbhiḥ
Dativevījitavate vījitavadbhyām vījitavadbhyaḥ
Ablativevījitavataḥ vījitavadbhyām vījitavadbhyaḥ
Genitivevījitavataḥ vījitavatoḥ vījitavatām
Locativevījitavati vījitavatoḥ vījitavatsu

Adverb -vījitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria