Conjugation tables of ?valbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvalbhāmi valbhāvaḥ valbhāmaḥ
Secondvalbhasi valbhathaḥ valbhatha
Thirdvalbhati valbhataḥ valbhanti


MiddleSingularDualPlural
Firstvalbhe valbhāvahe valbhāmahe
Secondvalbhase valbhethe valbhadhve
Thirdvalbhate valbhete valbhante


PassiveSingularDualPlural
Firstvalbhye valbhyāvahe valbhyāmahe
Secondvalbhyase valbhyethe valbhyadhve
Thirdvalbhyate valbhyete valbhyante


Imperfect

ActiveSingularDualPlural
Firstavalbham avalbhāva avalbhāma
Secondavalbhaḥ avalbhatam avalbhata
Thirdavalbhat avalbhatām avalbhan


MiddleSingularDualPlural
Firstavalbhe avalbhāvahi avalbhāmahi
Secondavalbhathāḥ avalbhethām avalbhadhvam
Thirdavalbhata avalbhetām avalbhanta


PassiveSingularDualPlural
Firstavalbhye avalbhyāvahi avalbhyāmahi
Secondavalbhyathāḥ avalbhyethām avalbhyadhvam
Thirdavalbhyata avalbhyetām avalbhyanta


Optative

ActiveSingularDualPlural
Firstvalbheyam valbheva valbhema
Secondvalbheḥ valbhetam valbheta
Thirdvalbhet valbhetām valbheyuḥ


MiddleSingularDualPlural
Firstvalbheya valbhevahi valbhemahi
Secondvalbhethāḥ valbheyāthām valbhedhvam
Thirdvalbheta valbheyātām valbheran


PassiveSingularDualPlural
Firstvalbhyeya valbhyevahi valbhyemahi
Secondvalbhyethāḥ valbhyeyāthām valbhyedhvam
Thirdvalbhyeta valbhyeyātām valbhyeran


Imperative

ActiveSingularDualPlural
Firstvalbhāni valbhāva valbhāma
Secondvalbha valbhatam valbhata
Thirdvalbhatu valbhatām valbhantu


MiddleSingularDualPlural
Firstvalbhai valbhāvahai valbhāmahai
Secondvalbhasva valbhethām valbhadhvam
Thirdvalbhatām valbhetām valbhantām


PassiveSingularDualPlural
Firstvalbhyai valbhyāvahai valbhyāmahai
Secondvalbhyasva valbhyethām valbhyadhvam
Thirdvalbhyatām valbhyetām valbhyantām


Future

ActiveSingularDualPlural
Firstvalbhiṣyāmi valbhiṣyāvaḥ valbhiṣyāmaḥ
Secondvalbhiṣyasi valbhiṣyathaḥ valbhiṣyatha
Thirdvalbhiṣyati valbhiṣyataḥ valbhiṣyanti


MiddleSingularDualPlural
Firstvalbhiṣye valbhiṣyāvahe valbhiṣyāmahe
Secondvalbhiṣyase valbhiṣyethe valbhiṣyadhve
Thirdvalbhiṣyate valbhiṣyete valbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvalbhitāsmi valbhitāsvaḥ valbhitāsmaḥ
Secondvalbhitāsi valbhitāsthaḥ valbhitāstha
Thirdvalbhitā valbhitārau valbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavalbha vavalbhiva vavalbhima
Secondvavalbhitha vavalbhathuḥ vavalbha
Thirdvavalbha vavalbhatuḥ vavalbhuḥ


MiddleSingularDualPlural
Firstvavalbhe vavalbhivahe vavalbhimahe
Secondvavalbhiṣe vavalbhāthe vavalbhidhve
Thirdvavalbhe vavalbhāte vavalbhire


Benedictive

ActiveSingularDualPlural
Firstvalbhyāsam valbhyāsva valbhyāsma
Secondvalbhyāḥ valbhyāstam valbhyāsta
Thirdvalbhyāt valbhyāstām valbhyāsuḥ

Participles

Past Passive Participle
valbhita m. n. valbhitā f.

Past Active Participle
valbhitavat m. n. valbhitavatī f.

Present Active Participle
valbhat m. n. valbhantī f.

Present Middle Participle
valbhamāna m. n. valbhamānā f.

Present Passive Participle
valbhyamāna m. n. valbhyamānā f.

Future Active Participle
valbhiṣyat m. n. valbhiṣyantī f.

Future Middle Participle
valbhiṣyamāṇa m. n. valbhiṣyamāṇā f.

Future Passive Participle
valbhitavya m. n. valbhitavyā f.

Future Passive Participle
valbhya m. n. valbhyā f.

Future Passive Participle
valbhanīya m. n. valbhanīyā f.

Perfect Active Participle
vavalbhvas m. n. vavalbhuṣī f.

Perfect Middle Participle
vavalbhāna m. n. vavalbhānā f.

Indeclinable forms

Infinitive
valbhitum

Absolutive
valbhitvā

Absolutive
-valbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria