Declension table of ?valbhitavya

Deva

MasculineSingularDualPlural
Nominativevalbhitavyaḥ valbhitavyau valbhitavyāḥ
Vocativevalbhitavya valbhitavyau valbhitavyāḥ
Accusativevalbhitavyam valbhitavyau valbhitavyān
Instrumentalvalbhitavyena valbhitavyābhyām valbhitavyaiḥ valbhitavyebhiḥ
Dativevalbhitavyāya valbhitavyābhyām valbhitavyebhyaḥ
Ablativevalbhitavyāt valbhitavyābhyām valbhitavyebhyaḥ
Genitivevalbhitavyasya valbhitavyayoḥ valbhitavyānām
Locativevalbhitavye valbhitavyayoḥ valbhitavyeṣu

Compound valbhitavya -

Adverb -valbhitavyam -valbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria