Declension table of ?valbhyamāna

Deva

MasculineSingularDualPlural
Nominativevalbhyamānaḥ valbhyamānau valbhyamānāḥ
Vocativevalbhyamāna valbhyamānau valbhyamānāḥ
Accusativevalbhyamānam valbhyamānau valbhyamānān
Instrumentalvalbhyamānena valbhyamānābhyām valbhyamānaiḥ valbhyamānebhiḥ
Dativevalbhyamānāya valbhyamānābhyām valbhyamānebhyaḥ
Ablativevalbhyamānāt valbhyamānābhyām valbhyamānebhyaḥ
Genitivevalbhyamānasya valbhyamānayoḥ valbhyamānānām
Locativevalbhyamāne valbhyamānayoḥ valbhyamāneṣu

Compound valbhyamāna -

Adverb -valbhyamānam -valbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria