Declension table of ?vavalbhvas

Deva

MasculineSingularDualPlural
Nominativevavalbhvān vavalbhvāṃsau vavalbhvāṃsaḥ
Vocativevavalbhvan vavalbhvāṃsau vavalbhvāṃsaḥ
Accusativevavalbhvāṃsam vavalbhvāṃsau vavalbhuṣaḥ
Instrumentalvavalbhuṣā vavalbhvadbhyām vavalbhvadbhiḥ
Dativevavalbhuṣe vavalbhvadbhyām vavalbhvadbhyaḥ
Ablativevavalbhuṣaḥ vavalbhvadbhyām vavalbhvadbhyaḥ
Genitivevavalbhuṣaḥ vavalbhuṣoḥ vavalbhuṣām
Locativevavalbhuṣi vavalbhuṣoḥ vavalbhvatsu

Compound vavalbhvat -

Adverb -vavalbhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria