Declension table of ?valbhiṣyat

Deva

NeuterSingularDualPlural
Nominativevalbhiṣyat valbhiṣyantī valbhiṣyatī valbhiṣyanti
Vocativevalbhiṣyat valbhiṣyantī valbhiṣyatī valbhiṣyanti
Accusativevalbhiṣyat valbhiṣyantī valbhiṣyatī valbhiṣyanti
Instrumentalvalbhiṣyatā valbhiṣyadbhyām valbhiṣyadbhiḥ
Dativevalbhiṣyate valbhiṣyadbhyām valbhiṣyadbhyaḥ
Ablativevalbhiṣyataḥ valbhiṣyadbhyām valbhiṣyadbhyaḥ
Genitivevalbhiṣyataḥ valbhiṣyatoḥ valbhiṣyatām
Locativevalbhiṣyati valbhiṣyatoḥ valbhiṣyatsu

Adverb -valbhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria