Declension table of ?valbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevalbhiṣyamāṇā valbhiṣyamāṇe valbhiṣyamāṇāḥ
Vocativevalbhiṣyamāṇe valbhiṣyamāṇe valbhiṣyamāṇāḥ
Accusativevalbhiṣyamāṇām valbhiṣyamāṇe valbhiṣyamāṇāḥ
Instrumentalvalbhiṣyamāṇayā valbhiṣyamāṇābhyām valbhiṣyamāṇābhiḥ
Dativevalbhiṣyamāṇāyai valbhiṣyamāṇābhyām valbhiṣyamāṇābhyaḥ
Ablativevalbhiṣyamāṇāyāḥ valbhiṣyamāṇābhyām valbhiṣyamāṇābhyaḥ
Genitivevalbhiṣyamāṇāyāḥ valbhiṣyamāṇayoḥ valbhiṣyamāṇānām
Locativevalbhiṣyamāṇāyām valbhiṣyamāṇayoḥ valbhiṣyamāṇāsu

Adverb -valbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria