Declension table of ?valbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevalbhiṣyantī valbhiṣyantyau valbhiṣyantyaḥ
Vocativevalbhiṣyanti valbhiṣyantyau valbhiṣyantyaḥ
Accusativevalbhiṣyantīm valbhiṣyantyau valbhiṣyantīḥ
Instrumentalvalbhiṣyantyā valbhiṣyantībhyām valbhiṣyantībhiḥ
Dativevalbhiṣyantyai valbhiṣyantībhyām valbhiṣyantībhyaḥ
Ablativevalbhiṣyantyāḥ valbhiṣyantībhyām valbhiṣyantībhyaḥ
Genitivevalbhiṣyantyāḥ valbhiṣyantyoḥ valbhiṣyantīnām
Locativevalbhiṣyantyām valbhiṣyantyoḥ valbhiṣyantīṣu

Compound valbhiṣyanti - valbhiṣyantī -

Adverb -valbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria