Declension table of ?vavalbhāna

Deva

MasculineSingularDualPlural
Nominativevavalbhānaḥ vavalbhānau vavalbhānāḥ
Vocativevavalbhāna vavalbhānau vavalbhānāḥ
Accusativevavalbhānam vavalbhānau vavalbhānān
Instrumentalvavalbhānena vavalbhānābhyām vavalbhānaiḥ vavalbhānebhiḥ
Dativevavalbhānāya vavalbhānābhyām vavalbhānebhyaḥ
Ablativevavalbhānāt vavalbhānābhyām vavalbhānebhyaḥ
Genitivevavalbhānasya vavalbhānayoḥ vavalbhānānām
Locativevavalbhāne vavalbhānayoḥ vavalbhāneṣu

Compound vavalbhāna -

Adverb -vavalbhānam -vavalbhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria