Declension table of ?vavalbhāna

Deva

NeuterSingularDualPlural
Nominativevavalbhānam vavalbhāne vavalbhānāni
Vocativevavalbhāna vavalbhāne vavalbhānāni
Accusativevavalbhānam vavalbhāne vavalbhānāni
Instrumentalvavalbhānena vavalbhānābhyām vavalbhānaiḥ
Dativevavalbhānāya vavalbhānābhyām vavalbhānebhyaḥ
Ablativevavalbhānāt vavalbhānābhyām vavalbhānebhyaḥ
Genitivevavalbhānasya vavalbhānayoḥ vavalbhānānām
Locativevavalbhāne vavalbhānayoḥ vavalbhāneṣu

Compound vavalbhāna -

Adverb -vavalbhānam -vavalbhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria