Declension table of ?valbhya

Deva

MasculineSingularDualPlural
Nominativevalbhyaḥ valbhyau valbhyāḥ
Vocativevalbhya valbhyau valbhyāḥ
Accusativevalbhyam valbhyau valbhyān
Instrumentalvalbhyena valbhyābhyām valbhyaiḥ valbhyebhiḥ
Dativevalbhyāya valbhyābhyām valbhyebhyaḥ
Ablativevalbhyāt valbhyābhyām valbhyebhyaḥ
Genitivevalbhyasya valbhyayoḥ valbhyānām
Locativevalbhye valbhyayoḥ valbhyeṣu

Compound valbhya -

Adverb -valbhyam -valbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria