Declension table of ?valbhitavat

Deva

MasculineSingularDualPlural
Nominativevalbhitavān valbhitavantau valbhitavantaḥ
Vocativevalbhitavan valbhitavantau valbhitavantaḥ
Accusativevalbhitavantam valbhitavantau valbhitavataḥ
Instrumentalvalbhitavatā valbhitavadbhyām valbhitavadbhiḥ
Dativevalbhitavate valbhitavadbhyām valbhitavadbhyaḥ
Ablativevalbhitavataḥ valbhitavadbhyām valbhitavadbhyaḥ
Genitivevalbhitavataḥ valbhitavatoḥ valbhitavatām
Locativevalbhitavati valbhitavatoḥ valbhitavatsu

Compound valbhitavat -

Adverb -valbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria