Declension table of ?valbhya

Deva

NeuterSingularDualPlural
Nominativevalbhyam valbhye valbhyāni
Vocativevalbhya valbhye valbhyāni
Accusativevalbhyam valbhye valbhyāni
Instrumentalvalbhyena valbhyābhyām valbhyaiḥ
Dativevalbhyāya valbhyābhyām valbhyebhyaḥ
Ablativevalbhyāt valbhyābhyām valbhyebhyaḥ
Genitivevalbhyasya valbhyayoḥ valbhyānām
Locativevalbhye valbhyayoḥ valbhyeṣu

Compound valbhya -

Adverb -valbhyam -valbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria