Declension table of ?valbhitavatī

Deva

FeminineSingularDualPlural
Nominativevalbhitavatī valbhitavatyau valbhitavatyaḥ
Vocativevalbhitavati valbhitavatyau valbhitavatyaḥ
Accusativevalbhitavatīm valbhitavatyau valbhitavatīḥ
Instrumentalvalbhitavatyā valbhitavatībhyām valbhitavatībhiḥ
Dativevalbhitavatyai valbhitavatībhyām valbhitavatībhyaḥ
Ablativevalbhitavatyāḥ valbhitavatībhyām valbhitavatībhyaḥ
Genitivevalbhitavatyāḥ valbhitavatyoḥ valbhitavatīnām
Locativevalbhitavatyām valbhitavatyoḥ valbhitavatīṣu

Compound valbhitavati - valbhitavatī -

Adverb -valbhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria