Conjugation tables of ?mruñc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmruñcāmi mruñcāvaḥ mruñcāmaḥ
Secondmruñcasi mruñcathaḥ mruñcatha
Thirdmruñcati mruñcataḥ mruñcanti


MiddleSingularDualPlural
Firstmruñce mruñcāvahe mruñcāmahe
Secondmruñcase mruñcethe mruñcadhve
Thirdmruñcate mruñcete mruñcante


PassiveSingularDualPlural
Firstmrucye mrucyāvahe mrucyāmahe
Secondmrucyase mrucyethe mrucyadhve
Thirdmrucyate mrucyete mrucyante


Imperfect

ActiveSingularDualPlural
Firstamruñcam amruñcāva amruñcāma
Secondamruñcaḥ amruñcatam amruñcata
Thirdamruñcat amruñcatām amruñcan


MiddleSingularDualPlural
Firstamruñce amruñcāvahi amruñcāmahi
Secondamruñcathāḥ amruñcethām amruñcadhvam
Thirdamruñcata amruñcetām amruñcanta


PassiveSingularDualPlural
Firstamrucye amrucyāvahi amrucyāmahi
Secondamrucyathāḥ amrucyethām amrucyadhvam
Thirdamrucyata amrucyetām amrucyanta


Optative

ActiveSingularDualPlural
Firstmruñceyam mruñceva mruñcema
Secondmruñceḥ mruñcetam mruñceta
Thirdmruñcet mruñcetām mruñceyuḥ


MiddleSingularDualPlural
Firstmruñceya mruñcevahi mruñcemahi
Secondmruñcethāḥ mruñceyāthām mruñcedhvam
Thirdmruñceta mruñceyātām mruñceran


PassiveSingularDualPlural
Firstmrucyeya mrucyevahi mrucyemahi
Secondmrucyethāḥ mrucyeyāthām mrucyedhvam
Thirdmrucyeta mrucyeyātām mrucyeran


Imperative

ActiveSingularDualPlural
Firstmruñcāni mruñcāva mruñcāma
Secondmruñca mruñcatam mruñcata
Thirdmruñcatu mruñcatām mruñcantu


MiddleSingularDualPlural
Firstmruñcai mruñcāvahai mruñcāmahai
Secondmruñcasva mruñcethām mruñcadhvam
Thirdmruñcatām mruñcetām mruñcantām


PassiveSingularDualPlural
Firstmrucyai mrucyāvahai mrucyāmahai
Secondmrucyasva mrucyethām mrucyadhvam
Thirdmrucyatām mrucyetām mrucyantām


Future

ActiveSingularDualPlural
Firstmruñciṣyāmi mruñciṣyāvaḥ mruñciṣyāmaḥ
Secondmruñciṣyasi mruñciṣyathaḥ mruñciṣyatha
Thirdmruñciṣyati mruñciṣyataḥ mruñciṣyanti


MiddleSingularDualPlural
Firstmruñciṣye mruñciṣyāvahe mruñciṣyāmahe
Secondmruñciṣyase mruñciṣyethe mruñciṣyadhve
Thirdmruñciṣyate mruñciṣyete mruñciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmruñcitāsmi mruñcitāsvaḥ mruñcitāsmaḥ
Secondmruñcitāsi mruñcitāsthaḥ mruñcitāstha
Thirdmruñcitā mruñcitārau mruñcitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumruñca mumruñciva mumruñcima
Secondmumruñcitha mumruñcathuḥ mumruñca
Thirdmumruñca mumruñcatuḥ mumruñcuḥ


MiddleSingularDualPlural
Firstmumruñce mumruñcivahe mumruñcimahe
Secondmumruñciṣe mumruñcāthe mumruñcidhve
Thirdmumruñce mumruñcāte mumruñcire


Benedictive

ActiveSingularDualPlural
Firstmrucyāsam mrucyāsva mrucyāsma
Secondmrucyāḥ mrucyāstam mrucyāsta
Thirdmrucyāt mrucyāstām mrucyāsuḥ

Participles

Past Passive Participle
mruñcita m. n. mruñcitā f.

Past Active Participle
mruñcitavat m. n. mruñcitavatī f.

Present Active Participle
mruñcat m. n. mruñcantī f.

Present Middle Participle
mruñcamāna m. n. mruñcamānā f.

Present Passive Participle
mrucyamāna m. n. mrucyamānā f.

Future Active Participle
mruñciṣyat m. n. mruñciṣyantī f.

Future Middle Participle
mruñciṣyamāṇa m. n. mruñciṣyamāṇā f.

Future Passive Participle
mruñcitavya m. n. mruñcitavyā f.

Future Passive Participle
mruṅkya m. n. mruṅkyā f.

Future Passive Participle
mruñcanīya m. n. mruñcanīyā f.

Perfect Active Participle
mumruñcvas m. n. mumruñcuṣī f.

Perfect Middle Participle
mumruñcāna m. n. mumruñcānā f.

Indeclinable forms

Infinitive
mruñcitum

Absolutive
mruñcitvā

Absolutive
-mrucya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria