Declension table of ?mumruñcāna

Deva

MasculineSingularDualPlural
Nominativemumruñcānaḥ mumruñcānau mumruñcānāḥ
Vocativemumruñcāna mumruñcānau mumruñcānāḥ
Accusativemumruñcānam mumruñcānau mumruñcānān
Instrumentalmumruñcānena mumruñcānābhyām mumruñcānaiḥ mumruñcānebhiḥ
Dativemumruñcānāya mumruñcānābhyām mumruñcānebhyaḥ
Ablativemumruñcānāt mumruñcānābhyām mumruñcānebhyaḥ
Genitivemumruñcānasya mumruñcānayoḥ mumruñcānānām
Locativemumruñcāne mumruñcānayoḥ mumruñcāneṣu

Compound mumruñcāna -

Adverb -mumruñcānam -mumruñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria