Declension table of ?mumruñcuṣī

Deva

FeminineSingularDualPlural
Nominativemumruñcuṣī mumruñcuṣyau mumruñcuṣyaḥ
Vocativemumruñcuṣi mumruñcuṣyau mumruñcuṣyaḥ
Accusativemumruñcuṣīm mumruñcuṣyau mumruñcuṣīḥ
Instrumentalmumruñcuṣyā mumruñcuṣībhyām mumruñcuṣībhiḥ
Dativemumruñcuṣyai mumruñcuṣībhyām mumruñcuṣībhyaḥ
Ablativemumruñcuṣyāḥ mumruñcuṣībhyām mumruñcuṣībhyaḥ
Genitivemumruñcuṣyāḥ mumruñcuṣyoḥ mumruñcuṣīṇām
Locativemumruñcuṣyām mumruñcuṣyoḥ mumruñcuṣīṣu

Compound mumruñcuṣi - mumruñcuṣī -

Adverb -mumruñcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria