Declension table of ?mruñcamāna

Deva

NeuterSingularDualPlural
Nominativemruñcamānam mruñcamāne mruñcamānāni
Vocativemruñcamāna mruñcamāne mruñcamānāni
Accusativemruñcamānam mruñcamāne mruñcamānāni
Instrumentalmruñcamānena mruñcamānābhyām mruñcamānaiḥ
Dativemruñcamānāya mruñcamānābhyām mruñcamānebhyaḥ
Ablativemruñcamānāt mruñcamānābhyām mruñcamānebhyaḥ
Genitivemruñcamānasya mruñcamānayoḥ mruñcamānānām
Locativemruñcamāne mruñcamānayoḥ mruñcamāneṣu

Compound mruñcamāna -

Adverb -mruñcamānam -mruñcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria