Declension table of ?mumruñcvas

Deva

MasculineSingularDualPlural
Nominativemumruñcvān mumruñcvāṃsau mumruñcvāṃsaḥ
Vocativemumruñcvan mumruñcvāṃsau mumruñcvāṃsaḥ
Accusativemumruñcvāṃsam mumruñcvāṃsau mumruñcuṣaḥ
Instrumentalmumruñcuṣā mumruñcvadbhyām mumruñcvadbhiḥ
Dativemumruñcuṣe mumruñcvadbhyām mumruñcvadbhyaḥ
Ablativemumruñcuṣaḥ mumruñcvadbhyām mumruñcvadbhyaḥ
Genitivemumruñcuṣaḥ mumruñcuṣoḥ mumruñcuṣām
Locativemumruñcuṣi mumruñcuṣoḥ mumruñcvatsu

Compound mumruñcvat -

Adverb -mumruñcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria