Declension table of ?mruñcitā

Deva

FeminineSingularDualPlural
Nominativemruñcitā mruñcite mruñcitāḥ
Vocativemruñcite mruñcite mruñcitāḥ
Accusativemruñcitām mruñcite mruñcitāḥ
Instrumentalmruñcitayā mruñcitābhyām mruñcitābhiḥ
Dativemruñcitāyai mruñcitābhyām mruñcitābhyaḥ
Ablativemruñcitāyāḥ mruñcitābhyām mruñcitābhyaḥ
Genitivemruñcitāyāḥ mruñcitayoḥ mruñcitānām
Locativemruñcitāyām mruñcitayoḥ mruñcitāsu

Adverb -mruñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria