Declension table of ?mruñcamāna

Deva

MasculineSingularDualPlural
Nominativemruñcamānaḥ mruñcamānau mruñcamānāḥ
Vocativemruñcamāna mruñcamānau mruñcamānāḥ
Accusativemruñcamānam mruñcamānau mruñcamānān
Instrumentalmruñcamānena mruñcamānābhyām mruñcamānaiḥ mruñcamānebhiḥ
Dativemruñcamānāya mruñcamānābhyām mruñcamānebhyaḥ
Ablativemruñcamānāt mruñcamānābhyām mruñcamānebhyaḥ
Genitivemruñcamānasya mruñcamānayoḥ mruñcamānānām
Locativemruñcamāne mruñcamānayoḥ mruñcamāneṣu

Compound mruñcamāna -

Adverb -mruñcamānam -mruñcamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria